प्रेंख पर्यंकशयनम् |
चिरविरहताप हरमति रुचिर
मीक्षणं प्रकट प्रेमायानम् || प्रेंख. ||

तनुतर द्रिज पंक्तिमति ललितानि
हसितानि तव वीक्ष्य गायकीनाम् |
इयदवधिपरमेदाशया
समभवज्जीवितं तावकीनाम् || १ ||

तोकता वपुषि तव राजते
दृशि तु मदमानिनी मानहरणम् || २ ||

व्रजयुवति ह्रद्यकनकाचलानारोढु
मुत्सुकं तव चरण युगलम् |
तेन मुहुरुत्र मनभ्यासमिव नाथ
सपदि कुरुते मृदुल मृदुलम् || ३ ||

अधिगोरोचना तिलकमलकोद्ग्रथित
विविध मणिमुक्ताफल विरचितम् |
भूषणं राजते मुग्धातामृत
भरस्यदि वदनेंदु रसितम् || ४ ||

भ्रूतटे मातृ रचितांजन बिंदु
रतिशयित शोभया दृग्दोषमपनयन् |
स्मर धनुषि मधुपिबत्रलिराज
इव राजते प्रणयि सुख मुपनयन् || ५ ||

वचन रचनोदारहास सहज
स्मिता मृत चयैरार्ती भरमपनयन् |
पालय सदा स्मान स्मदीय
श्रीविट्ठले निजदास्य मुपनयन् || ६ ||