Devi Apradh Kshamapana Stotram.

DEVYAPARADHKSHAMAPANSTROTRAM –

na mantram no yantram tadapi ch na jane stutimaho

na chahvanam dhyanam tadapi ch a jane stutikatha:|

na jane mudraste tadapi ch na jane vilapanam

param jane maatstavdanusarnam kklesh harnam ||1||

 

vidheyrgyanen dravinvirahenalsataya

vidheyashakytvayva charanyorya chyutirbhut |

tadetatkshantvyam janani sakaloddharini shive

kuputro jayet kvachidapi kumata na bhavati ||2||

prathivyam putraste janani bahvah: santi sarala:

param tesham madhye viraltaraloham tav sut:|

madiyoayam tyagah samuchitmidam no tav shive

kuputro jayet kvachidapi kumata na bhavati ||3||

jaganmaatrmatstav charansewa na rachita

na va dattam devi dravinmapi bhuyastav mya|

tathapi tvam sneham mayee nirupam yatprakurushe

kuputro jayet kvachidapi kumata na bhavati ||4||

parityakta deva vividh vidhi sewa kultaya

mya panchshiterdhikampanite tu vayasi|

idanim chenmatstav yadi krupa napi bhavita

niralambo lambodarjanani kum yami sharanam ||5||

shvapako jalpako bhavati madhupakopamgira

niratanko ranko viharati chiram kotikankaii: |

tvaparne karne vishati manuvarne falmidam

janah: ko jaanita janani japniyam japvidhau ||6||

chitabhasmlepo garalmashanam dekapatdharo

jatadhari kanthe bhujagpatihaari pashupati:|

kapali bhutesho bhajati jagdishaikpadvim

bhavani tvatpaanigrahanparipaatifalmidam ||7||

na mokshsyakanksha bhav vibhav vanchapi ch na me

na vigyanapeksha sashimukhi sukhechchapi na punah:|

atastvam sanyache janani yaatu mum vai

mrudani rudrani shiv shiv bhavaniti japatah:||8||

naradhitasi vidhina vividhopcharau:

kim rukshchintanparaiirn krutam vachobhi:|

shyame tvamev yadi kinchin mayynathe

dhatse krupamuchitmbam param tavaiv ||9||

aapatsu magnah: smarnam tvadiyam

karomi durge karunarnaveshi|

naiitatchthatvam mum bhaavyetha:

kshudhatrusharta janani smaranti ||10||

jagdamb vichitra kim, paripurna karunasti chenmayee|

aparadhparamparavrutam, na he mata samupekshte sutam ||11||

matsamah paataki nasti paapaghni tvatsma na he |

evam gyatva mahadevi yatha yogyam tatha kuru ||12||

iti shrimachshankaracharyavirachitam devyapradhkshamapanstotram sampurnam