Govindashtakam.

 

गोविंदाष्टकम——

चिदानंदाकारं  श्रुतिसरससारं  समरसं  निराधाराधारं  भावजलधिपारं  परगुणम |

 

रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तन गोविन्दं परमसुखकन्द भजत रे ||१||

 


महाम्भोधिस्थानं स्थिरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम |

मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा ||२ ||


धिया धीरैर्ध्येयं  श्रवणपुटपेयं यति वरैर्महा वाक्यैर्ग्येयं त्रिभुवन विधेयं विधिपरम |

मनोमानामयं सपदि हृदि नेयं नवतनुं  सदा ||३ ||


माहामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशि मुखम |

कलातीतं कालं गतिहतमरालं मुररिपुं सदा ||४ ||


नभोबिम्बस्फीतं निगमगणगीतं समगतिं सरोधै: समप्रीतं दितिजविरीतं पुरिशयम |

गिरां मार्गातीतं स्वदितनवनीतं नयकरं सदा ||५ ||


परेशं पद्मेशं शिवकमलजेशं शिवकरं द्विजेशं तनुकुटिलकेशं  कलिहरम |

खगेशं नागेशं निखिलभुवनेशं नागधरं सद| ||६ ||


रमाकान्तं  कान्तं  भवभयभयान्तं  भवसुखं दुराशान्तं निखिलहृदि भान्तं भुवनपम |

विवादान्तं दान्तं दानु जनिचयान्तं सुचरितं सदा || ७ ||


जगज्ज्येष्ठं श्रेष्ठं सुरपति कनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरहम |

स्वविष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा ||८ ||


गदापाणेरेतददुरितदलनं   दुःखशमनं   विशुद्धात्मा स्तोत्रं पठति मनुजो सततम |

स भुक्त्वा भोगौघं चिरमहि ततोsपास्तवृजिन: परं विष्णो स्थानं व्रजति खलु वैकुण्ठ भुवनम ||९ ||