Shri Krushna Manas Pooja Stotram

” श्रीकृष्णमानसपूजास्तोत्रम् “
श्रीशंकराचार्यविरचितम्

हृदंभोजे कृष्णस्सजलजलदश्यामलतनुः 
सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् । 
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां 
वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥ 

पयांभोधेर्द्वीपात् ममहृदयमायाहि भगवन् 
मणिव्रातभ्राजत् कनकवरपीठं भजहरे । 
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः 
गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥ 

त्वमाचामोपेन्द्र त्रिदशसरिदंभोऽतिशिशिरं 
भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् । 
द्युनद्याः कालिन्द्या अपि कनककुंभस्थमिदं 
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥ 

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण 
प्रलम्बारिभ्रातः मृदुलमुपवीतं कुरु गले । 
ललाटे पाटीरं मृगमदयुतं धारय हरे 
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥ 

दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं 
मुखं दीपेनेन्दुप्रभ विरजसं देव कलये । 
इमौ पाणी वाणीपतिनुत सुकर्पूररजसा 
विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥ 

सदा तृप्तान्नं षड्रसवदखिलव्यंजनयुतं 
सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् । 
यशोदासूनो तत् परमदययाऽशान सखिभिः 
प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥ 

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे 
फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । 
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं 
प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥ 

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी- 
युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे । 
तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं 
चतुर्वारं विष्णो जनिपथगतिश्रान्तिद विभो ॥ ८ ॥ 

नमस्कारोऽष्टाङ्गस्सकलदुरितध्वंसनपटुः 
कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त सततं । 
तव प्रीत्यै भूयादहमपि च दासस्तव विभो 
कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥ 

सदा सेव्यः कृष्णस्सजलघननीलः करतले 
दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । 
कदाचित् कान्तानां कुचकलशपत्रालिरचना- 
समासक्तः स्निग्द्धैस्सह शिशुविहारं विरचयन् ॥ १० ॥ 

मणिकर्णीच्छया जातमिदं मानसपूजनम् । 
यः कुर्वीतोषसि प्राज्ञः तस्य कृष्णः प्रसीदति ॥