Shri Radha Chalisa

श्री राधा चालीसा – 
दोहा 

श्रीराधे वृषभानुजा , भक्तानी प्राणाधार |
वृन्दाविपिन विहारिन्नी , प्रनवउँ  बारम्बार ||
जैसो तैसो रवारोऊ , कृष्ण -प्रिय सुखधाम |
चरण शरण निज दीजिये , सुन्दर सुखद ललाम ||

चौपाई 

जय वृषभान कुंवारी श्री श्यामा | कीरति नंदिनी शोभा धामा || 
नित्य विहारिणी श्याम अधारा | अमित बोध मंगल दातारा  ||1|| 
रास विलासिनी  रस विस्तारिनी  I | सहचरी सुभाग यूथ मन भावनी ||2|| 
नित्य किशोरी राधा गोरी | श्याम प्राणधन अति जिय भोरी ||3|| 
करुना सागर हिय उमंगिनी | ललितादिक सखियन की संगिनी  ||4|| 
दिनकर कन्या कूल विहारिणी | कृष्ण प्राण  प्रिय हिय हुल्सवनी ||5|| 
नित्य श्याम तुम्हारो गुण गावें | श्री राधा राधा कही हर्षावे  ||6|| 
मुरली में नित नाम उचारें | तुम कारण लीला वपु धरें ||7|| 
प्रेमा स्वरूपिणी अति सुकुमारी | श्याम प्रिय वृषभानु दुलारी ||8|| 
नवल किशोरी अति छबि धामा | ध्युति लघु लाग कोटि रति कामा ||9|| 
गौरांगी शशि निंदक बड़ना  | सुभग चपल अनियारे नयना ||10|| 
जावक युग युग  पंकज चरना | नूपुर ध्वनी प्रीतम मन हरना ||11|| 
सन्तत सहचरी सेवा करहीं | महा मोद  मंगल मन भरहीं ||12|| 
रसिकन जीवन प्राण अधारा | राधा नाम सकल सुख सारा ||13|| 
अगम अगोचर नित्य स्वरूपा  | ध्यान धरत निशिदिन ब्रजभूपा ||14|| 
उपजेउ जासु अंश गुण खानी | कोटिन उमा रमा ब्रम्हानी  ||15|| 
नित्य धाम गोलोक बिहारिनी | जन रक्षक दुःख दोष नासवनी ||16|| 
शिव अज मुनि सनकादिक नारद | पार न पायं सेष अरु शारद  ||17|| 
राधा शुभ गुण रूपा उजारी | निरखि प्रसन्ना होत  बनवारी ||18|| 
ब्रज जीवन धन राधा रानी | महिमा अमित न जय बखानी ||19|| 
प्रीतम संग देई गलबाहीं | बिहरत नित वृन्दावन माहीं ||20|| 
राधा कृष्ण कृष्ण है राधा | एक रूप दौऊ -प्रीती अगाधा ||21|| 
श्री राधा मोहन मन हरनी | जन सुख दायक प्रफुल्लित बदानी ||22|| 
कोटिक रूप धरे नन्द नंदा | दरश करन हित गोकुल चंदा ||23|| 
रास केलि कर तुम्हें रिझावें | मान करो जब अति दुःख पावें ||24|| 
प्रफुलित होत दरश जब पावें | विविध भांति नित विनय सुनावें ||25|| 
वृन्दावन विहारिनी श्यामा  | नाम लेत पूरण सब कामा ||26|| 
कोटिन यज्ञ तपस्या करहू  | विविध नेम व्रत हिय में धरहू  ||27|| 
तऊ श्याम भक्ताही अपनावें | जब लगी राधानाम न गावें ||28|| 
वृंदाविपिन स्वामिनी राधा | लीला वपु तव अमित अगाधा  ||29|| 
स्वयं कृष्ण पावै नहीं पारा | और तुम्हें को जानन हारा ||30|| 
श्रीराधा रस प्रीती अभेदा  | सादर गान करत नित वेदा ||31|| 
राधा त्यागी कृष्ण जो भजहै | ते सपनेहूँ जग जलधि न  तरिहै ||32|| 
कीरति कुँवरि लाडली राधा | सुमिरत सकल मिटहिं भव बाधा  ||33|| 
नाम अमंगल मूल नसावन  | त्रिविध ताप हर हरी मन भवान ||34|| 
राधा नाम लेइ जो कोई | सहजही दामोदर वश होई ||35|| 
राधा नाम परम सुखदाई | सहजहिं कृपा करें यदुराई ||36|| 
यदुपति नंदन पीछे फिरिहै | जो कौउ राधा नाम सुमिरिहै ||37|| 
रास विहारिन श्यामा प्यारी | करुहू कृपा बरसाने वारि ||38|| 
वृन्दावन है शरण तुम्हारी | जय जय जय वृषभानु दुलारी  ||39|| 

दोहा – श्री राधा रासेश्वरी ,रसिकेश्वर घनश्याम | 
करुहूँ निरंतर वास मैं, श्री वृन्दावन धाम ||40||