Shri Vishnu Sahastranaam Stotra

|| SHREE HARI ||

SHREE VISHNU SAHASTRANAAM STOTRA                                         

yasa smaran matren janm sansar bandhanat|

vimuchyate namastasmai vishnave prabhvishnave ||1||

namah samast bhutanamadi bhutay bhubhrute |

anekrup roopay vishnave prabhvishnave ||2||

 

Vaishampayan Uvach –

shrutva dharmansheshen pavnani ch sarvsh: |

Yudhishthar: shantnavam punarevabhy bhasht ||3||

Yudhishthar Uvach –

kimekam daityam loke kim vaapyekam parayanam |

stuvantah kankmrchantah: prapnuyur manavah: shubham ||4||

ko dharmh: sarvdharmanam bhavtah: parmo matah:|

kim japnmuchyate janturjanm sansarbandhanat ||5||

Bhishm Uvach –

jagatprabhum devdevmanantam purushottamam|

stuvannam sahastren purush: sattotitha: ||6||

tamev charchyanittyam bhaktya purush mvyayam|

dhyayan stuvannm sanshayasch yajmanstmev ch ||7||

anadinidhanam vishnum sarvlok maheshwaram |

lokadhyaksham stuvanityam sarvdukhatigo bhavet ||8||

brahmanyam sarvdharmagyam lokanam kirtivardhanam |

loknatham mahadbhutam sarvbhut bhavodbhavam ||9||

esh me sarvdharmanam dharmo adhiktamo matah:|

yadbhaktya pundarikasham satvair rchennarah: sada ||10||

parmam yo mahattejah: parmam yo mahattapah:|

parmam yo mahadbramh parmam yah: parayanam ||11||

pavitranam pavitram yo mangalanam ch mangalam |

daivtam daivtanam ch bhutanam yo avyayah pita ||12||

yatah sarvani bhutani bhavatyadiyugagame |

yasminshch pralayam yanti punarev yugakshaye ||13||

tasya lokpradhanasya jagannathasya bhupate |

vishnornaam sahastram me shrunu paap bhayapham||14||

yani namani gaunani vikhyatani mahatmanah:|

rishibhi: parigitani tani vakshyami bhutaye ||15||

rishirnaamnam sahastrasya vedvyaso mahamunih:|

chando anushtup tatha devobhagvanndevkisutah:||16||

vishnum jishnum mahavishnum prabhvishnum maheshwaram |

anek rupam daityaantam namami purushottamam||17||

ATH DHYANAM

Shantakaram bhujagshayanam padmnabham suresham |

vishwadharam gagansadrushyam meghvarnam shubhangam||

lakshmikantam kamal nayanam yogbhidhyarthangamyam |

vande vishnu bhavbhay haram sarvlokaiknatham ||

ATH SHREE VISHNU SAHASTRANAAM PRARAMBH –

Om vishvam vishnurvashatkaro bhut bhavybhavtprabhu:|

bhutkrud bhutbhrud bhavo bhutatma bhut bhavna:||1 ||

putatma parmatma ch muktanam parmagati:|

avyay: purush: sakshi kshetragyo akshar ev ch ||2||

yogo yogvidam neta pradhan: purusheshwar:|

narsihmhvapu: shriman keshv: purushottam:||3||

sarv: sharv: shiv: sthanur bhutadirnidhiravyay:|

sambhavo bhavno bharta prabhav: prabhurishwar:||4||

sayambhu: shambhuradity: pushkaraksho mahasvan:|

anadinidhano dhata vidhata dhaturuttam:||5||

aprameyo hrishikesh: padmnabho amarprabhu:|

vishwkarma manustvshta sthavishth: sthviro dhruv:||6||

agrahya: shashvt: krushno lohitaksh pratardan:|

prabhutstrik kubdham pavitram mangalam param ||7||

ishan: prand: prano jyeshth: shreshth: prajapati |

hiranyagarbho bhugarbho madhavo madhusudan:||8||

ishwaro vikrami dhanvi medhavi vikramah kram:|

anuttamo duradharsh: krutagy: krutiratmvan ||9||

suresh: sharnam sharmam vishwretah: prajabhav:|

ah: samvatsaro vyal: pratyay: sarvdarshn:||10||

aj: sarveshwar: siddh: siddhi: sarvadirachyut:|

vrashkpirmeyatma sarvyogvini: srut:||11||

vasurvasumana: saty: samatmasammit: sam:|

amogh: pundrikaksho vrushkarma vrushakruti:||12||

rudro bahushira bbhrarvishvyoni: shuchrishrava:|

amrit: shashvat: sthanurvararoho mahatapaah:||13||

sarvg: sarvvidbhanurvishvakseno janardan:|

vedo vedvidvyoango vedango vedvitkavi:||14||

lokadhyaksh: suradhkshyo dharmadhyaksh: krutakrut:|

chaturatma chaturvyuhshchtrdhrishtshchturbhuj:||15||

bhrajishnurbhojanam bhokta sahishnurjagdadij:|

anagho vijayo jeta vishwyoni punarvasu:||16||

upendro vaman: pranshurmogh: shuchirurjit:|

atindr: sangrah: sargodhrutatma niyamoyam:||17||

vedhyo vaidhy: sadayogi virha madhvo madhu:|

atindriyo mahamayo mahotsaho mahabal:||18||

mahabuddhirmahaviryo mahashaktirmahadhyuti:|

anirdeshyavapu shrimanmeyatma mahadridhruk ||19||

maheshvaso mahibharta shriniwas: satamgati 😐

aniruddh: suranando govindo govidam pati:||20||

mirchirdamano hans: suparno bhujgottam:|

hiranynaabh: sutapa: padmnaabh: prajapati:||21||

amrityu sarvdruk singh: sandhata sandimansthir:|

ajodurmarshan: shasta vishrutatma surariha||22||

gururgurtamo dham: satya: satyaparakrm:|

nimishoanimish: srgvi vachaspatirudardhi:||23||

agrinirgramini: shriman nyayo neta samirna:|

sahastrmurdha vishwatma sahastraksh sahastrapaat ||24||

avartano nivrittatma samvrut: sampramardan:|

ah: samvartko vanhinilo dharnidhar:||25||

suprasad: prasanatma vishwadhruk vishwbhugvibhu:|

satkarta satkrut: sadhurjanhurnarayano nar:||26||

asankhyeyo aprmeyatma vishisht: shishtkruchchuchi:|

siddharth: siddhisankalp: siddhida: siddhisadhan:||27||

vrushahi vrushbho vishnurvrushparva vrushodar:|

vardhano vardhmanashch vivikt: shrutisagar:||28||

subhujo durdharo vaagmi mahendro vasudo vasu:|

naikrupo bruhadrup:shipivisht: prakashan:||29||

ojastejodhyutidhar: prakashatma pratapan:|

shraddh: spashtakshro mantrshchandranshurbhaskardhyuti:||30||

amritanshudbhavo bhanu: shshbindu: sureshwar:|

aushadham jagat: setu: satyadharmprakram:||31||

bhutbhavyabhavannath: pavan: paavanoanal:|

kamha kamkrutkant: kaam: kaamprad: prabhu:||32||

yugadikrudhyugavarto naikmayo mahashan:|

adrashyo avyaktrupshch sahastr jidnantjit ||33||

ishto vishisht: shishtesht: shikandi nahush vrush:|

krodh ha krodhkrutkarta vishwabahurmahidhar:||34||

achyut: prathit: pran: prando vasvanuj:||35||

skand: skanddharo dhuryo vardo vayuvahan:|

vasudevo vruhadbhanuradidev: purandar:||36||

ashokstaranstar: shur shaurirjaneshwar:|

anukul: shatavart: padhmi padhmnibhekshana:||37||

padmnabho arvindaksh: padmgarbh: sharirbhrut|

mahriddhiriddho vruddhatma mahaksho garud dhwaj:||38||

atul: shrbho bhim: samyagya havirhari:|

sarvlakshan lakshanyo lakshmivan simitinjay:||39||

viksharo rohito margo heturdamodar: sah:|

mahidharo mahabhago vegvanmitashan:||40||

udbhav: kshobhano dev: shrigarbh: parmeshwar:|

karnamkaaranam karta vikarta gahano guh:||41||

vyavsayo vyavasthan; sansthan: sthandodhruv:|

pariddhi: paramspashtstusht: pusht: shubhekshan:||42||

ramo viramo virjo margo neyo nayoanya:|

vir: shakti matam shreshtho dharmo dharmviduttam:||43||

vaikunth: purush: pran: pranda: pranav; pruthu:|

hiranyagarbh: shatrughno vyaptovayurdhokshj:||44||

ritu: sudarshan: kaal: parmeshthi parigrah:|

ugra: samvatsaro daksho vishramo vishwadakshina:||45||

vistar: sthavar: sthanu: pramanam bijmvyayam |

arthoanartho mahakosho mahabhogo mahadhan:||46||

anirvinn: sthavishtho abhudhammryupo mahamakh:|

nakshatrnemirnakshatri kshm: kshama: samihan:||47||

yagy ejyo mahejyshchkrtu: satrm satamgati:|

sarvdarshi vimuktaatma sarvagyo gyanmuttamam||48||

suvrat: sumukh: sukhm: sugosh: sukhd; suhrut|

manoharo jitkrodho veerbahurvidaran:||49||

swapan: swvasho vyapi naikatma naikkarmkrut|

vatsaro vatsalo vatsi ratngarbho dhaneshwar:||50||

dharmgup dharmkrudhdmi sadsatksharmkshrm|

avigyata sahastranshurvidhata krutlakshan:||51||

gabhastnemi satvsth: singho bhutmaheshwar:|

aadidevo mahadevi devesho devbhruguru:||52||

uttaro gopatirgopta gyangamya: puratan:|

sharirbhutbhrudbhokta kapindro bhuridakshina:||53||

sompoamrutp: som: purujitpurushottam:|

vinayo jay: satysangho dasharh: satvtampati:||54||

jeevo vinayita sakhi mukundo amitvikram:|

ambhonidhirnantatma mahodadhishayoantk:||55||

ajo maharh: swabhavyo jitamitr: prmodan:|

anandonandnonand: satydharma: trivikram:||56||

maharishi kapilacharya krutagyo medinipati:|

tripad stridashadhyaksho mahashrunge krutantkrut ||57||

mahavaraho govind: sushen: kanakangadi |

guhyo gambhiro gahano guptashchakr gadadhar:||58||

vedha: swangoajit: krushno drudh: sankarshano achyut |

varuno vaaruno vruksh: pushkaraksho mahamanaa:||59||

bhagvan bhagha nandi vanmali halayudh:|
aditya jyotiradity: sahishnurgatisattam: ||60||

sudhanva khandparshurdaruno dravinprad:|

divisprak sarvdrugvyase vachaspatiryonij: ||61||

trisama saamgh: saamnirvanam bheshjam mishak|

sanyaskruchchm: shanto nishtha shanti parayan: ||62||

shubhang shantida: shtrshta kumud: kuvaleshya: |

gohito gopatirgopta vrushbhaksho vrushpriy: ||63||

anivartti nivrittatma sankshepta kshemkruchchichv:|

shrivatsvaksha: shrivaas: shripati: shrimatamvar: ||64||

shrid: shrish: shriniwas: shrini: shrivibhavan:|

shridhar: shrikar: shrey: shrimanllokreyashray: ||65||

svaksh: swang: satanando nandijyotirganeshwar:|

vijitatma avidheyatma satkirtishichannsanshay:||66||

udirn: sarvatshchkshurnish: shashvat: sthir:|

bhushayo bhushano bhutirvishok: shoknashan: ||67||

archishmanrchit: kumbho vishuddhatma vishodhan:|

aniruddho apratirath:pradhyumnoamitvikram:||68||

kaalneminiha veer: shauri: shurjaneshwar:|

trilokatma trilokesh: keshv: keshihahari:||69||

kaamdev: kaampaal: kaami kant: krutagam:|

anirdeshyvapurvishnurveroananto dhananjay:||70||

brahmanyo bramhkrudbramha bramh bramhvivardhan:|

bramhvidbrahmano bramhi bramhagyo brahmanpriy:||71||

mahakarmo mahakarma mahateja maharagh:|

mahakrturmahayajva mahayagyo mahahavi: ||72||

stavy: stavpriy: stotramstuti: stota ranpriy:|

purn: puriyta puny: punykirtirnaamay:||73||

manojvasthirthkaro vasureta vasuprad:|

vasuprado vasudevo vasurvasumana havi:||74||

sadgati: satkruti: satta sadbhuti: satparayan:|

shurseno sadushreshth: sannivas: suyamun:||75||

bhutavaso vasudev: sarvasunilayoanal:|

darpha darpado drupto durdharoaparajit||76||

vishwmurti rmahamurti rdiptimurti rmurtimaan|

anekmurtirvyakt: satmurtir: shatanan:||77||

eko naik: sab: ka: kim yattpadmnuttamam|

lokbandurloknatho madhvo bhaktvatsal:||78||

suvarnvarno hemango varnagshchandnangadi|

virha visham: shunyo dhrutashirchalshchal:||79||

amani mando manyo lokswamitrilokdhruk |

sumedha medhjo dhany: satymedhadharadhr:||80||

tejovrusho dhyutidhar: sarvshastrbhrutam var:|

pragraho nigraho vyagronaikshrungo gadagraj:||81||

chaturmurtirshchaturbaahushchaturvyuhshchaturgati: |

chaturatma chaturbhaavshchaturvedvidekpaat ||82||

samavartoanivrittatma durjayo duritkram:|

durlabho durgamo durgo duravaaso durariha ||83||

shubhango loksarang: sutantustantuvardhan:|

indrakarma mahakarma krutkarma krutagam:||84||

udbhav: sunder: sundo ratnabh: sulochan:|

arko vaajsan: shringi jayant: sarvijjayi:||85||

suvarnvindurkshobhy: sarvvagishvereshwar:|

mahahrudo mahagarto mahabhuto mahanidhi:||86||

kumud: kundar: kund: parjany pawanoanil:|

amritanshoamritvapu: sarvagy: sarvatomukh:||87||

sulabh: suvrat: siddh: shatrujichchtrutapnah:|

nyagrodhodumbroshvtthshchanurandhnishudan:||88||

sahastrachi: saptjihv: saptaidha: saptvahan:|

amurtirndhoacintyo bhaykrudbhaynashna:||89||

anurvruhatkrush: sthulo gunbhrinnirgunomahan |

adhrut: swadhrut: swasya: prangvansho vanshvardhan: ||90||

bharbhrutkathito yogi yogish: sarvkaamda:|

ashram: shramn: ksham: suparno vayuvahan:||91||

dhanurdharo dhanurvedo dando damayita dam:|

aparajit: sarsaho niyanta aniyamo yam:||92||

satv vaansatvik: saty satydharmparayana:|

abhipray: priyahorarh: priykrutpritivardhan:||93||

vihaysagatijyoti: suruchirhutbhugvibhu|

ravirvirochan: surya: savita ravilochan:||94||

ananto hutbhugbhokta sukhdo naikjoagraj:|

anirvinn: sadamarshi lokadhishthanmrudbhut:||95||

sanat sanatantam: kapil: kapirvyay:|

swatid: swastkrutswastibhukswastidakshina:||96||

araudr: kundali chakri vikramyurjitshasana:|

shabdatig: shabdsah: shishir: sharvarikar:||97||

akrur peshlo daksho dakshina: kshaminam var:|

vidvattamo vitbhay: punyashravan kirtan:||98||

uttarno dushkrutiha punyo duswapnanashan:|

virha rakshan: santo jivan; paryavsthit:||99||

anantrupoanantshree jitmanyurbhayapah:|

chaturstro gambhiratma vidishovaydishodish:||100||

anadirbhurbhuvo lakshmi: suviro ruchirangd:|

janno janjanmadirbhimo bhimprakram:||101||

aadharnilyoadhata pushphaas: prajagar:|

urdhvarg: satpathachar: pranda; pranav: pana:||102||

pramanam pran nilya: pranbrut pranjeevan:|

tatvam tatv videkatma janmrtyujaratigah:||103||

bhurbhuv:svastrustar: sapita prapitamah:|

yagyoyagypatiryajva yagyango yagyavahana: ||104||

yagyabrud yagyakrudhyagi yagyabhugyagysadhan:|

yagyantkrudhyagyaguhyamannmannad ev ch ||105||

atmayoni swayamjato vaikhan: saamgayan:|

devkinandan: strshta kshitish: paapnashna:||106||

shankhbhrunandki chakri sharangdhanva gadadhar:|

rathangpaanirkshobhya: sarvpraharnayudh:||107||

sarvpraharnaayudh om namo:  iti.