Shrimad Bhagvat Gita Mahatmayam.

 

ॐ श्रीपरमात्मने नमः
अथ श्रीमद्भगवतगीतमहात्म्य
गीताशास्त्रमिदं पुण्यं य: पठेत्प्रयत: पुमान  |
विष्णो: पदमवाप्नोति भयशोकादिवर्जितं  ।।1।।
गीताध्ययनशीलस्य  प्राणायामपरस्य च     |
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च   ||2 ||
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने     |
सकृद्गीतांभसि स्नानं संसारमलनाशनं      ||3||
गीता सुगीता कर्तव्या किमन्यै:शास्त्रविस्तरै : ।
या स्वयं पद्मनाभस्य मुखपद्मद्विनि: सृता     ||4||
भारतामृतसर्वस्वं विष्णोर्वक्त्रद्विनिःसृतं     |
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते    ||5||
सर्वोपनिषदो गावो दोग्धा गोपालनन्दन:   |
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतांमृतं महत्    ||6||
एकं शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव  |
एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ||